SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ কালিমা ॥७॥ नन्द्यादिभ्योऽनः ५११५२१॥ नन्दनः, सहनः । ... नन्द् विगेरे थातुमाने अन प्रत्यय थाय छे.. नन्दयति इति नन्दनः, सहते इति सहनः, .. આદિની પછી બહુવચન હંમેશા આકૃતિ ગણ માટે હોય છે. ॥८॥ ग्रहादिभ्यो णिन् ५।१।५३॥ ..गृहातीति ग्राही । तिष्ठतीति स्थायी । ગ્રહ વિગેરે ઘાતુઓથી કર્તામાં નિદ્ પ્રત્યય થાય છે. गृहणाति इति ग्राही तिष्ठति इति स्थायी::, .. स्था+ णिन् ४-३-५१ थी स्थै + णिन् एदैतोऽयाय् थी स्थायिन् नाम्नानोहनन्हनः मन नि दीर्ध: थी द्वीध स्थायी. ॥९॥ नाम्युपान्त्यप्रीकृज्ञः कः ५।१५४॥ नाम्युपान्त्येभ्यः प्रयादिभ्यश्चतुर्व्यश्व कः स्यात् । क्षिपः, 'प्रियः, किरः, गिरः, ज्ञः । नाभि Suruaam थातुथी तेम प्रो, कृ, गृ मन ज्ञ। यातुने ४ामा क प्रत्यय थाय छे. પ્રત્યય ફતવાળે હેવાથી ગુણ થશે નહીં. क्षिपति इति क्षिपः प्रीणाति इति प्रियः ५-१-५२ थी इयू थयो छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy