SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ધાતુને ળ અને જૂ પ્રત્યય થાય છે करोति इति कारकः भने "कर्ता । ने थातु सेट ले त ४-४-३२ थी इद एधिता. युगौदितः थी यारे वि४५ ईद थाय त्यारे गाप्ता, गोपिता, १-३-४३ थी सेढा, श्रोढा, . ४-३-५० थी वृद्धि यता पाचकः ॥४॥ अच ५।११४९।। धातोरचू स्यात् । करः, हरः । धातुथी अचू प्रत्यय थाय छे. करोति इति करः सने हरति इति हरः ॥५॥ लिहादिभ्यः ५।१५०॥ एभ्योऽच् स्यात् । लेहः, शेषः । लिह विगेरे धातुथी (मा) अच् प्रत्यय याय छे. लेढि इति लेहः शिनष्टि इति शेषः ॥६॥ ब्रुवः ५।११५१॥ ब्रगोऽचि ब्रुवः स्यात् । ब्राह्मणब्रुवः । ब्रु यातुने अच् प्रत्यय anal ब्रुव थाय छे. आत्मानं ब्राह्मणं ब्रवीति ईति ब्राह्मणब्रुव પિતાને બ્રાહ્મણ તરીકે માનનારે
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy