________________
हैमलघुप्रक्रियाव्याकरणे ધાતુને ળ અને જૂ પ્રત્યય થાય છે करोति इति कारकः भने "कर्ता । ने थातु सेट ले त ४-४-३२ थी इद एधिता. युगौदितः थी यारे वि४५ ईद थाय त्यारे गाप्ता, गोपिता, १-३-४३ थी सेढा, श्रोढा, . ४-३-५० थी वृद्धि यता पाचकः
॥४॥ अच ५।११४९।। धातोरचू स्यात् । करः, हरः ।
धातुथी अचू प्रत्यय थाय छे. करोति इति करः सने हरति इति हरः
॥५॥ लिहादिभ्यः ५।१५०॥ एभ्योऽच् स्यात् । लेहः, शेषः ।
लिह विगेरे धातुथी (मा) अच् प्रत्यय याय छे. लेढि इति लेहः शिनष्टि इति शेषः
॥६॥ ब्रुवः ५।११५१॥ ब्रगोऽचि ब्रुवः स्यात् । ब्राह्मणब्रुवः ।
ब्रु यातुने अच् प्रत्यय anal ब्रुव थाय छे. आत्मानं ब्राह्मणं ब्रवीति ईति ब्राह्मणब्रुव પિતાને બ્રાહ્મણ તરીકે માનનારે