________________
भावकर्मणोप्रक्रिया ।
Rishi ३३ मा माया भुम, महू-४-१-८४ थी यवृत् गृह्यते त्याहि. विषे वाथी अग्राहिषाताम्, अग्रहीषाताम् , परीक्षा-जगृहे उप ३२॥ थाय माना टी भुगम हा-दश्यते पत मान, मद्यतनी-अदर्शि अदर्शिषाताम्-अहक्षाताम्,
सक्षा-दहशे-माश:-दर्शिषोष्ट, क्षीट, हन धातु हन्यते बत भाना, मध-४-३-१०१ थी धन् ३-४-६९ थी निद विघे ३-४-६८ थी बिच वि ४-४-२२ थी १५ माहेश भाटे अवधि अवधिषाताम्, अहसाताम्, भने अधानिषाताम् , બાકીનાં રૂપો ટીકામાં આપેલા આદીપદ દ્વારા સાધી લેવા.
॥६॥ ये नवा ४।२।६२॥ खनिसनिजनां ये कित्यो वा स्यात् । खायते-खन्यते। सायते-सन्यते । जायते-जन्यते । तनः क्ये आ वा स्यात् , तायते - तन्यते । अमोऽकम्यमीति वा दीघे, अशामि-अशमि अशामिषाताम्-अशमिषाताम् । ण्यन्तत्वाभावे । .... खन्, सन भने जन् पातुन हित 61 मेवा य प्रत्यय दाणे त्यारे न न आ विदये थाय छे. .... खन् + य + ते-न् ने। आ खायते, विये छे. माटे खन्यते ५ थाय. सायते, सन्यते त्याल, ४-२-६३ साता तायते, तन्यते, ४-२-२६ थी ४ि५ वी तेथी अशामि, अशमि,