SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे श्व-कारिता, कर्ता भविष्यन्ति यातिपत्ति स२१ . दा-धातु ४-३-९७ थी आ । इ दीयते ॥५॥ आत ऐः कृनौ ४।३।५३॥ आदन्तस्य धातोणिति कृति जौ च ऐः स्यात् । अदायि अदायिषाताम् पझे इश्व स्थादः । अदिषाताम् ५ । ददे ६ । दायिषीष्ट-दासीष्ट ७ । दायिता-दाता ८। दायिष्यतेदास्यते ९ । गृह्यते ४ । अग्राहि अग्राहिषाताम्-अग्रहीषाताम् । अग्राहिवम् अग्राहिध्वम्-अग्रहीढम् २ । जगृहे ६ । ग्राहिषीष्ट ग्रहीषीष्ट ग्राहीपौवम् अहिषीचम् २ । ७ । ग्राहिता-ग्रहीता ८ । ग्राहिष्यते-ग्रहीष्यते ९ अदशि अदशिंषाताम्-अहक्षाताम् ५ । ददृशे ६ । दर्शिषीष्ट दृक्षीष्ट ७ । दर्शिता-द्रष्टा ८। दर्शिष्यते द्रक्ष्यते । जिणवि धन्। अधानि अधानिषाताम् । अद्यतन्यां वा त्वात्मने इति वा वधादेशे अवधि अवधिषाताम्-अहसाताम् ५ । जघ्ने ६ । घानिषीष्ट । हनो वध आशिष्यजौ । वधिषीष्ट ७ । घानिताहन्ता ८ । 'घानिष्यते हनिष्यते ९ ।। આ કારાન્ત ધાતુને બિન ખિન્ન એવો કૃત પ્રત્યય પરમાં રહેતા તેમજ નિ પ્રત્યય પરમાં રહેતા ભા ને થાય છે. दा + बिच्-दै + निच एदेतोऽयायू थी अदायि, अदायिषाताम् वि८५ ४-३-३१ थी इ थता, अदिषाताम् , ५२शक्षा दे
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy