________________
भावकर्मणो प्रकिया । २९९ સર્વ ધાતુથી ભાવ અને કર્મમાં કહેવાયેલે ત પ્રત્યય પરમાં રહેતા ગિર પ્રત્યય થાય છે અને 7 ને લુફ થાય છે. पठ + त - पठ + बिच् ४-३-५०थी वृद्धि, त न सो५ अपाठि, अपठिपाताम्, अपठिषत पक्षा-पेठे याति, माश: पठिषीप्ट 4-पठिता त्याल, कृ-४-३-११० था क्रियते त्यानि
॥४॥ स्वरग्रहदृगृहन्भ्यः स्यसिजाशीः ।
श्वस्तन्यां बिडूवा ३।४।६९।। स्वरान्ताद ग्रहादेश्च स्यसिजाशी श्वस्तनीषु शिवा म्यात नामिनोऽकलिहलेरिति वृद्धौ । अकारि अकारिषाताम- अकृषाताम अकाषित-अकृषत ५। चक्र ६ । काग्षिीष्ट-कृषीष्ट ७ । कारिता-कर्ता ८। कारिष्यते-करिष्यते ९ । अकारिष्यत-अकरिष्यत १.। ईव्यंजने यपि दीयते ।। ..
२१२२-त धातुमाने तेमाल ग्रह यातने म्य. मि. माशी:અને શ્વસ્વનીમાં પ્રખ્ય પમાં રહેતા ગિ વિકલ્પ થાય છે. अकारि बिच थय। नामिनाकलिहले थी वृद्धि. विछ भाटे अकारिषाताम् अकृषाताम्
अकारिषत. अषत, ५शक्षा-चक्र मा. ५ प्रमादे माश: कारिषीष्ट कृषीष्ट,