________________
३०२
हैमलघुप्रक्रियाव्याकरणे
જટે નાસ ન હોય અને મને કર્મણીનું રૂપ બનાવવું હોય ત્યારે.
॥७॥ मोऽकनियमिनभिगमिवम्याचम ४।३।५५॥ ___ कम्यादिवर्जमान्तस्य धातोणिति कृति जौ च वृद्धिर्न स्मात् । असमीति निषेधे अकामि । (विश्रमेवा) व्शश्रामि-व्यश्रमि ।
कम्, यम् , रम्, नम् , गम् , वम् , तया आचम् । 'धातुमान छ।डीने म् मत घातुने तन मित णित् પ્રત્યય પરમાં રહેતા અથવા =" પ્રત્યય પરમાં રહેતા વૃદ્ધિ थती नथी. अशमि त्याहि ५६५ ते ४ विगेरे थातुमा २सो ..
२ तो अकायि त्यादि ४-३-५६ था व्यश्रामि, व्यश्रमि,
॥८॥ ख्णिमोर्वा ४।४।१८६॥ लभः स्वरानोन्तो वा स्यात् जौ ख्णमि च । अलोमिअलम्भि । भञ्जनौं वा लोपः स्यात् । अभाजि-अभन्जि । भावो 'धात्वर्थस्तस्यैकत्वादात्मनेपदैकवचनम् । चैत्रण भूयते १० । लजासतास्थितिजागरणं, वृद्धिक्षयभयजीवितमरणम् । शपनकोडारुचिदीप्त्यर्थी धातव एते कर्मविभुक्ता ॥१॥