SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ यङ्लुबवन्तप्रक्रिया । जङ्गन्मि त्या चकनी, चङ्खन्ति त्या. ॥४॥ आः खनिसनिजनः ४।२।६० ॥ एषां धुडादौ कृित्याः स्यात् । चलातः पङ्खनति । _खन् , सन् भने जन् पातुन सत्य यो धुल કિતડિત પ્રત્યય પરમાં રહેતા ભા થાય છે. चलातः, चलनति याहि ॥५॥ रिरौ च लुपि ४।११५६ ॥ ऋमतां पङो लुपि द्वित्वे पूर्वस्य रिरौरीश्चान्तः स्यात। चरिकरीति चर्करीति चरोकरीति ३ । चरिकर्ति-चर्कति चरीकर्ति ३ । चरिकृतः-चकृतः-चरीकृतः चरिकृति ३। अचरीकरीत् ४ । अचरिकारीत् ३ । ५ । चरिकरामास ३ । ६ । चरिक्रियात् ३ । ७ । चरिकरिता ३ । ८ । नरिनति ३ नरीनृतीति ३ । वरिवति वरीवति ३ । अवरिवृतीत ३ । जरिगृधीति ३ । जरिगृद्धि ३ । अजरिधर्त अजरिगृवाम् । रुत्वं लुग्दीधौं । अजर्धाः । आग्रहीतिजाग्राढि जागृढः जागृहति। जाग्रहीषि-जाक्षि जाग्रहिता । पाप्रच्छीति । अनुनासिके चेति शत्वे पाप्रष्टि प्रापृष्टः पापृच्छति पाप्रश्मि पापृझ्वः । .
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy