SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८८ हैंमलघुप्रक्रियाव्याकरण 8 વાળા ધાતુનો ય ને લેપ થયે છતે કિવ થયે छते पूनान मते रि, री भने र आराम थाय छे. चरीकरीति, चरिकरीति, चरीकर्ति मा माया प्रमाणे कृ. धातुन यड'लुबन्त ३५॥ nyा . नृत्-नरिनति, नरीनृतीति वृत् नi ५ को प्रमाणे १९ ३३॥ सावा. गृध नi ५ ३ ३॥ मे प्रमाणे. अजर्धाः-गृध-गृगृघ गगृध जगृध, जगृध + यड' + सिव बहुलंलुप थी यड' ने सो५ गुण तथा भजघर्ध + सिव सेः सद्धाम् च थी सि न ५ रि रौच लुपि तेथी अजर्घाः આ પ્રમાણે ટીકામાં આપેલ રૂપે સાધવા. આ પ્રમાણે જીવન્ત પ્રક્રિયા સમાપ્ત अथ नामधातुप्रक्रियो । काम्यक्याणिजयुतान्तानि, किपक्यङन्तानि यानि च ॥ तानि नामानि धातुत्वं, यान्ति ते नामधातवः ॥१॥ ॥१॥ द्वितीयायाः काम्यः ३।४।२२ ॥ , द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदमिच्छति इदं काम्यति ४। ऐदंकाम्पीत् ५ । इदंकाम्यांचकार ६ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy