SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८६ हैम लघु प्रक्रिया व्याकरणे पक्षी - बाभवाञ्चकार खाशी:- बोभूयात्, बोभूयास्ताम् ईत्यादि. ||२|| न वृद्धिश्चाविति किल्लोपे ४३१११ ॥ अविति प्रत्यये यः कितो ङितश्व लोपस्तस्मिन् सति गुणा वृद्धिश्व न स्यात् । वेभिदिता मरीमृजिता । जङ्गमीति जङ्गन्ति । यमिरमिनमिगमीति मूलपि जङ्गतः गमहनेत्युपान्त्यलुकि जङ्गमति । અવિત્ પ્રત્યય પરમાં રહેતા જે ધાતુથી તુ કે "તુ પ્રત્યયના લાપ થયે છતે ધાતુમાં ગુણુ કે વૃદ્ધિ થતી નથી. भिद् - ३वु भिभिद्, बिभिद् बेभिद् + यड अने यङनो सोप तेथी गुण है वृद्धि थाथ नहीं बेभीदिता, मरिभृन्तिा जङ्गमाति, जङ्गन्ति ४ । २।५५ थी म् नो बोप थता जङ्गमति ||३|| मानो वो २ १६७ ॥ 11311 मन्तस्य धातोरन्तस्य पदान्तस्थस्य स्वोश्व परयोर्नः स्यात् । जङ्गन्मि जङ्गन्वः जङ्गमः । चह्ननीति चङ्खन्तीत्यादि । म् अन्तवाजा सेवा धातुनां म् ! म है व ५२भां -मूना न थाय छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy