________________
२८६
हैम लघु प्रक्रिया व्याकरणे
पक्षी - बाभवाञ्चकार खाशी:- बोभूयात्, बोभूयास्ताम् ईत्यादि.
||२|| न वृद्धिश्चाविति किल्लोपे ४३१११ ॥
अविति प्रत्यये यः कितो ङितश्व लोपस्तस्मिन् सति गुणा वृद्धिश्व न स्यात् । वेभिदिता मरीमृजिता । जङ्गमीति जङ्गन्ति । यमिरमिनमिगमीति मूलपि जङ्गतः गमहनेत्युपान्त्यलुकि जङ्गमति ।
અવિત્ પ્રત્યય પરમાં રહેતા જે ધાતુથી તુ કે "તુ પ્રત્યયના લાપ થયે છતે ધાતુમાં ગુણુ કે વૃદ્ધિ થતી નથી. भिद् - ३वु भिभिद्, बिभिद् बेभिद् + यड अने यङनो सोप तेथी गुण है वृद्धि थाथ नहीं बेभीदिता, मरिभृन्तिा जङ्गमाति, जङ्गन्ति ४ । २।५५ थी म् नो बोप थता जङ्गमति
||३|| मानो वो २ १६७ ॥ 11311
मन्तस्य धातोरन्तस्य पदान्तस्थस्य स्वोश्व परयोर्नः स्यात् । जङ्गन्मि जङ्गन्वः जङ्गमः । चह्ननीति चङ्खन्तीत्यादि ।
म् अन्तवाजा सेवा धातुनां म् ! म है व ५२भां -मूना न थाय छे.