SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ...... यडन्तप्रक्रिया । मुरन्तः स्यात् । चक्रम्यते । तौ मुमोरित्यनुस्वारः । જ થી ૫રમાં રહેલા અનુનાસિક અcળા ધાતુને ય પ્રત્યય પરમાં રહેતા કિન્ન થયે છતે પૂવનાને અને ! આગમ याय छे. क्रम् + यड' कक्रम् + यड' कडश्चम् चक्रम् + यड' ४-१-५१ थी चम् कम् + यड' तौमुमौव्यञ्जनेस्वौ थी चक्रम्यते ॥॥ गृलुपसदचरजपजभदशदहो गयें ३।४।१२॥ गर्यार्थभ्य एभ्योऽष्टाभ्यो यड्' स्यात् । ऋतां कृितीतीरादेशे (ग्रो यडि रो लू स्यात् ) निजेगिल्यते, लोलुप्यते, सासद्यते । गह (नि.) सभा थे। गृ, लुप् , सद्, घर जप्, जभ, दह, दशू मा म धातुयोन यइ. प्रत्यय या . नि + गृ + यह ३-४-१२ थी य३. यो ४-४-११६ श्री नि + गिर + यह विरहित निगिगिर + यड्, गहोर्जः यी निमिगिर २-३-१०१ थी र न ल तें। निजिगिल्यते आगुणावन्सादेः था निजेगिस्यते लोलुप्यते सासद्यते त्या ३ gar.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy