________________
...... यडन्तप्रक्रिया ।
मुरन्तः स्यात् । चक्रम्यते । तौ मुमोरित्यनुस्वारः ।
જ થી ૫રમાં રહેલા અનુનાસિક અcળા ધાતુને ય પ્રત્યય પરમાં રહેતા કિન્ન થયે છતે પૂવનાને અને ! આગમ याय छे. क्रम् + यड' कक्रम् + यड' कडश्चम् चक्रम् + यड' ४-१-५१ थी चम् कम् + यड' तौमुमौव्यञ्जनेस्वौ थी चक्रम्यते
॥॥ गृलुपसदचरजपजभदशदहो गयें ३।४।१२॥
गर्यार्थभ्य एभ्योऽष्टाभ्यो यड्' स्यात् । ऋतां कृितीतीरादेशे (ग्रो यडि रो लू स्यात् ) निजेगिल्यते, लोलुप्यते, सासद्यते ।
गह (नि.) सभा थे। गृ, लुप् , सद्, घर जप्, जभ, दह, दशू मा म धातुयोन यइ. प्रत्यय या . नि + गृ + यह ३-४-१२ थी य३. यो ४-४-११६ श्री नि + गिर + यह विरहित निगिगिर + यड्, गहोर्जः यी निमिगिर २-३-१०१ थी र न ल तें। निजिगिल्यते आगुणावन्सादेः था निजेगिस्यते लोलुप्यते सासद्यते त्या ३ gar.