________________
२७८
हैमलघु प्रक्रियाव्याकरणे
अरि इत्यत्र यवर्जनाद्ये परे रो द्वित्वं स्यादेव । अशर्यते । सोसूत्र्यते । मोमूत्रयते । सोमूच्यते । अशाश्यते । प्रोष्णनूयते । दीर्घश्च्वति दीर्घे, तोष्ट्रयते ।
अद, ऋ, सूत्र, मूत्र, सूचू, अशू भने उर्णु मा सात ધાતુઓને મૂશા અને ામાન્ય અર્થમાં યડૂ વિકલ્પે થાય છે. अट्य स्वराद्वेद्वीतीय थी अदयदय ४-१-४४ थी
अट + यङ =
खू नो बोप ४-१-४८ थी अटाटूयते ऋ + यड ४-१-१० गुष्णु अर्य अयि रः सूत्रथी य द्विरुस्त न थाय तेथी अर ४-१-४८ थी अरायते, सूत्र + यड् ससूत्र + यडू ४-१-४८ થી સેસૂર્યંતે બાકીનાં રૂપે) ટીકામાં આપ્યા પ્રમાણે સાધવા प्रार्णानूयते ताष्ट्र्यते ४-३ - १०८ थी हीध
॥६॥ गत्यर्थात् कुटिले ३४ ११ ॥
व्यञ्जन 'देरेकस्वरान्दत्यर्थात् कुटिल एवार्थे वर्तमानाद्वातोयंड् स्यात् ।
વ્યંજનાદિ એકસ્વરવાળા ગતિઅવાળા ધાતુને માત્ર કુટીલ અમાં જ ચડ્. પ્રત્યય થાય છે.
||७|| मुरतोऽनुनासिकम्य ४ । ११५१ ॥ आत्परो योऽनुनासिकस्तदन्तस्य यदि द्वित्वे पूर्वस्य