SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ - यहन्तप्रक्रिया । २७७ पुनः पुनः पचति पपचू ४-१-४८ थी पापच्यते વાર વાર રાધે છે. ॥३॥ अतः ४।३।८२।। अकारान्ताधाविहितेऽशिति प्रत्यये तस्यैव धातो गन्तादेशः स्यात् । આ જ કારાન્ત ધાતુથી કહેવાયેલ અશિત પ્રત્યય પરમાં રહેતા सत्य अना दुई याय. ॥४॥ योऽशिति ४।३।८०॥ .. धातोर्व्यञ्जनात्परस्य योऽशिति प्रत्यये लुक स्यात् । अपापचिष्ट ५ । पापचांचक्रे ६ । पापचिपीष्ट । पापचिता ८। पापचिष्यते ९ । अपापचिष्यत १० । વ્યંજનથી પરમાં રહેલા અને અશિત પ્રત્યય પરમાં રહેતા લેપ થાય છે. अपापविष्ट, सतनानु. ३५ थाय. पापचाश्चक, मानi ભવિષ્યન્તી વિગેરે રૂપમાં ધાતુ સેટ થઈ જવાથી શું લગાડીને अनाव. ॥५॥ अट्यर्तिसूत्रिमून्निसूच्यशूणोंः ३६॥१०॥ एभ्यः सप्तभ्यो भृशाभीक्ष्ण्ये यङ् वा स्यात् । स्वरादेद्वितीय इति टेयस्य द्वित्वे, व्यञ्जनस्यानदिल गिति पूर्वस्य मकि, आत्वे च, अटाट्य । क्यमशीय इति गुणे
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy