________________
२८० हैमलघुप्रक्रियाव्याकरणे
॥९॥ चरफलाम ४।११५३॥ एषां यङ्गि द्वित्वे पूर्वस्य मुरन्तः स्यात् ।
चर, कल, यातुने ५३. प्रत्यय enता द्विस्व थये छते પૂર્વનાં અંશ પછી મુ આગમ વાય છે. ॥१०॥ ति चोपान्त्यातोऽनोदः ४।१।५४ ।
चरफलां यड़ि तादौ च प्रत्यये उपान्त्यस्यात उः स्यात् , अनादिति तस्य गुणो न स्यात् । चश्चर्यते, पम्फुल्यते ।
चर भने कलू थातुने ५३. प्रत्यय ५२ छता ते ते પ્રત્યય પરમાં રહેતા ઉપાય જ ને ૩ થાય છે ત્યારે ને मा यो नथी. चचर चरकलाम् थी चम्चर + यड', तो मुमौ थी चञ्चर + यड ४।०५४ २ चञ्चुर + यङ् २॥१॥६३ थी हा चच्र्यते, पम्कुल्यते, ॥११॥ जपजभदशदहभञ्जपशः ४।११५२ ।।
एषां षण्णां यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते । जजभ्यते । दंदश्यते । दंदह्यते । बंभज्यते । पंपश्यते । (सिरे यङि षत्वं न स्यात् ) सेसिच्यते । ।
जपू, जभ् , दश, दूह. भजू मने पश् मा ६ धातुमाने गड. प्रत्यय ५२मा २ता द्धित्व थये छते पूनान मते म् થાય છે