SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सनप्रक्रिया । २६५ सुवापयिर्षति. ॥९॥ स्वरहन्गमाः सनि धुटि ४।१।१०४ ।। स्वरान्तस्य हनगमोश्च धुडादौ सनि दीर्घः स्यातू । जेगिः सन्परोक्षयोः । जिगीषति । (चेः किर्वा) चिचीषति चिकीपति । स्तोतुमिच्छति तृष्ट्रपति । कृगो दौघे सति इर । चिकीर्षति । हन्तुमिच्छति सनि द्वित्वे अडे हिंहनेति घत्वे दीय च जिघांसति । સ્વરાઃ ધાતુને હન ધાતુ તેમના ગામ ધાતુથી ધુકા સન પ્રત્યય પરમાં રહેતા દીર્ઘ થાય છે. ४-१-३५ भने ४-१-१०४ थी जिगोषति. ३-१-३६ थी चिचीषति, चिकीषति. कृ पातुEle थी ४-४-११६, थी इद चिकीर्षलि. जिधासति या सूत्रथी. ॥१०॥ सनीड.श्च ४४.२५ ।। इङ इणिकाश्चाज्ञाने सनि गमुः स्यातू । अज्ञान इति इमा एव विशेषणं नान्ययोरसंभवात् । मज्ञान अर्थमा वतमान इड, इण भने इक् थातुथा ચન પ્રજ્યા પચ્યાં રહેતા રુ આશ થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy