________________
हैमलघुप्रक्रियाव्याकरणे जिघृढ + सन् + ति २-१-६२ थी स न जिघृक्षति
॥६॥ उपान्त्ये ४॥३.३४ ।। नामिन्युपान्त्ये सति धातोः सन्ननिटू किद्वत्स्यात् । जुघुक्षति बिभित्सति ।
નામિ સ્વર ઉપન્યમાં તે છતે અનિદ સન્ કિતવત્ थाय छे. ९५२ प्रमाणे सिद्ध ४२di जुधुक्षति, बिभित्सति.
॥७॥ नामिनाऽनिट् ४।३।३३ ।। नाम्यन्तस्य धातारनिट् सन् किद्वत्स्यात् । बुभूषति । रुरुदिपति विविदिषति । मुमुपिषति । स्वपेर्यड़े चेति स्वृत, सुपुल्सति स्वापयितुमिच्छति ।
નામિ અખ્તવાળા ધાતુથી અનિદ સન કિહવત્ થાય છે. बुभूषति, रुरुदिषति, धिविदिषति. ४-१-८० थी वृत सु५ सुसुप्सति.
॥॥ स्वपो णावुः ४।१।६२ ।। स्वपेौँ सति द्वित्वे पूर्वस्य उः स्यात् । सुब्वापयिषति ।
સ્વપૂ ધાતુને જ પ્રત્યય લાગે ત્યારે પૂર્વનાં ને જ थाय छे..