SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे जिघृढ + सन् + ति २-१-६२ थी स न जिघृक्षति ॥६॥ उपान्त्ये ४॥३.३४ ।। नामिन्युपान्त्ये सति धातोः सन्ननिटू किद्वत्स्यात् । जुघुक्षति बिभित्सति । નામિ સ્વર ઉપન્યમાં તે છતે અનિદ સન્ કિતવત્ थाय छे. ९५२ प्रमाणे सिद्ध ४२di जुधुक्षति, बिभित्सति. ॥७॥ नामिनाऽनिट् ४।३।३३ ।। नाम्यन्तस्य धातारनिट् सन् किद्वत्स्यात् । बुभूषति । रुरुदिपति विविदिषति । मुमुपिषति । स्वपेर्यड़े चेति स्वृत, सुपुल्सति स्वापयितुमिच्छति । નામિ અખ્તવાળા ધાતુથી અનિદ સન કિહવત્ થાય છે. बुभूषति, रुरुदिषति, धिविदिषति. ४-१-८० थी वृत सु५ सुसुप्सति. ॥॥ स्वपो णावुः ४।१।६२ ।। स्वपेौँ सति द्वित्वे पूर्वस्य उः स्यात् । सुब्वापयिषति । સ્વપૂ ધાતુને જ પ્રત્યય લાગે ત્યારે પૂર્વનાં ને જ थाय छे..
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy