________________
२६६
हैम लघु प्रक्रिया व्याकरणे
अज्ञान से इण् नु विशेषणु छे इक् अने એ રૂશ્ નું इडू भाटे सलव छे.
॥ ११॥ प्राग्वत् ३ । ३ । ७४ ॥
सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपद स्यात् । गमेोऽनात्मने इती निषेधः । इङ् अधिजिगांसते विद्याम् । इण् जिगमिषति ग्रामम् । इं मातुरधि जिगमिषति । ज्ञाने त्रिणः प्रतीपिषति । णौ सन्डे वेति वा इङ्गो गादेशे, अधिजिगापयिषति - अध्यापिपयिषति ।
સન્ પ્રત્યય પૂર્વે જે ધાતુ હાય તે તેવા જ રહે છે. કર્તામાં હેાય તેા કર્તામાં આ. પદ જ રહે છે. गमाडेनात्मने थी इद नेो निषेध तें विद्या भावाने २छे छे. इण् जिगमिषति ग्रामम् ગામ જવાને ઈચ્છે છે. ४-१-५१ थी इद थयो छे. इक् भातु अधिजिगमिषति.
प्रति + इ + स प्रतिष द्विरुक्ति प्रतिविषति.
४-४-२७ मा महेश अधिजेगापयिषति. अध्यापिपयिषति.
॥१२॥ ||१२|| वौ व्यञ्जनादेः सन्वाऽखः ४ | ३ | २५ |
वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वाः सन्