SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६ हैम लघु प्रक्रिया व्याकरणे अज्ञान से इण् नु विशेषणु छे इक् अने એ રૂશ્ નું इडू भाटे सलव छे. ॥ ११॥ प्राग्वत् ३ । ३ । ७४ ॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपद स्यात् । गमेोऽनात्मने इती निषेधः । इङ् अधिजिगांसते विद्याम् । इण् जिगमिषति ग्रामम् । इं मातुरधि जिगमिषति । ज्ञाने त्रिणः प्रतीपिषति । णौ सन्डे वेति वा इङ्गो गादेशे, अधिजिगापयिषति - अध्यापिपयिषति । સન્ પ્રત્યય પૂર્વે જે ધાતુ હાય તે તેવા જ રહે છે. કર્તામાં હેાય તેા કર્તામાં આ. પદ જ રહે છે. गमाडेनात्मने थी इद नेो निषेध तें विद्या भावाने २छे छे. इण् जिगमिषति ग्रामम् ગામ જવાને ઈચ્છે છે. ४-१-५१ थी इद थयो छे. इक् भातु अधिजिगमिषति. प्रति + इ + स प्रतिष द्विरुक्ति प्रतिविषति. ४-४-२७ मा महेश अधिजेगापयिषति. अध्यापिपयिषति. ॥१२॥ ||१२|| वौ व्यञ्जनादेः सन्वाऽखः ४ | ३ | २५ | वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वाः सन्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy