________________
२५८
हैमलघुप्रक्रियाच्या करणे
વિમ્ કર્તા હોતે છતે સુધ્ ધાતુનાં ઉપાન્ય ૩ ને દીધ
૩ વિકલ્પે થાય છે.
देोषयति, दूषयति, गोहः स्वरे सूत्रथी गृहयति.
घटादेर्हस्व दीर्घ ... सूत्रथी घटयति,
अघाटि, अघटि, घाटघाट, घटघटं, ५|४|४८ थी खणम् प्रत्यय.
॥२९॥ कगेवनूजनैजृष्क्रसरञ्जः ४२|२५||
४।२।२५॥
एषां षण्णां णौ ह्रस्वो भवति । ञिणम्परे तु णौ वा दीर्घः । कगयति । जनयति ( णौ मृगरमणे रज्जेनो लुकू ) रजयति मृगान् । अराजि - अरजि ।
कन्, वन्, जन्, जृष्, क्नस् भने रञ्ज भाछ धातुઆથી ના પ્રત્યય લાગતા દી સ્વર હસ્વ થાય છે બિ અને નમ્ છે પરમાં જેને એવા નિ પ્રત્યય ૫રમાં રહેંતા વિકલ્પે દીઘ થાય છે,
कायति, जनयति,
४/२/५१थी नू नो बोय थता रजयति, अराजि, अरजि.
||३०|| अमोऽकम्यमिचमः ४२|२६||
कम्यमिचमिवर्जस्यामन्तस्य णौ ह्रस्वः स्यात् त्रिणम्बरे तु णौ वा दीर्घः । रमयति ।