SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ .णिगन्तप्रक्रिया । २५९ कम् अम् मने चम् सिवायनां अम् सन्त थातुमाना १२ णि प्रत्य५ ५२मा २ता स्व थाय छ नि भने ના છે પરમાં જેને એ બિ પ્રત્યય પરમાં રહેતા વિકલ્પ ही थाय छे. .. . स्मर्यात. ॥३१॥ मारणतोषणनिशाने ज्ञश्च ४।२।३०॥ . एष्वथे पु ज्ञोणा हूस्वः स्यात् । संज्ञपयति पशुम् । विज्ञपयति गुरुम् । प्रज्ञपयति शस्रम् । मारण, तोषण भने निशान अथवा सेवा ज्ञा पातुथी fણ પ્રત્યય પરમાં રહેતા હસ્વ થાય છે. संज्ञपयति, विज्ञपयति, प्रज्ञपयति. ॥३२॥ वजह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा ४।२॥३२॥ एषामष्टानामनुपसर्गाणां णौ हूस्वो वा स्यात् । ज्वल'यति ज्वालयति । अनुपसर्गस्येति किम् । प्रज्वलयति । णिजन्तादपि णिग् । चोरयन्तं प्रयुड्के चोरयति । मिलुपि स्वरादेशत्वात-स्थानिवद्भावेनोपान्त्यत्वाभावान हूस्वः । अचुचोरत् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy