SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ४१२।३६ थी अजुहावत्, मेरीत अशवत् , अशिश्ववत् , ४।२।२२ थी स्कावधति, ४।२।२३ थी शातयति, शादयति, ॥२६॥ णिति घात् ४।३।१०० हन्तेणिति घात् स्यात् । घासयति । हन् धातुन बित् णित् प्रत्यय ५२मा खेता थात થાય છે. धावयति ॥२७॥ ऊदुषो जौ ४।२।४०॥ दुरुपान्त्यस्य गौ ऊत् स्यात् । दूषयति । दुष् धातुन GI- त्य रनेणि प्रत्यय ५२४i खेता बस् यायचे. दूषयति, ॥२८॥ चित्ते वा ४।२।४।। चियर्सकस्य दुषेरुद्धा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः । गोहः स्वरे इत्यूत्वे, गृहयति। घटादेहस्वे दीर्घस्तु वा जिणम्परे णौ वर्तते। घटयति । अघाटि-अघटि । घाटं २ । घट २॥ व्यश्यति । अव्याधि अव्यथि । व्याधं २ व्यथं २ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy