________________
२५४
हैमलघुप्रक्रियाव्याकरणे
॥१८॥ रुहः पः ४।२।१४॥ रुहेणौँ पो वा स्यात् । रोपयति-रोहयति वा तरुम् । (लिया नोऽन्तः स्नेहद्रवे वा) धृतं विलीनयति विलाययति वा ।
દૂ ધાતુન નિ પ્રત્યય પરમાં રહેતા કૂ વિપે થાય છે. रोपयति, रोहयति वा तरुम् ४।२।१५ थी विलीनयति, विलाययति,
॥१९॥ लीङीलीनोर्वा ४।२।९॥ अनयोर्यपि खलबजे किति च आद्वा स्यात् ।
लीड, यथा न मने लोन नमा । म थातुने यप प्रत्यय ५२मा २ता खल, अचू , अल तमा ति Bd સિવાયનાં વિષયમાં આ વિકલ્પ થાય છે.
॥२०॥ लो लः ४।२।१६॥ लारूपस्य णौ स्नेहद्रवे गम्ये लोऽन्तो वा स्यात् । धृतं विलालयति विलापयति वा । स्नेहद्रव इति किम् । जटाम रालापयते ।
ઢા રૂપ ધાતુને ન પ્રત્યય પરમાં રહેતા સ્નેહદ્રવ અર્થ ગમ્યમાન હોતે છતે જૂ અને વિકલપ થાય છે. विलालयति, विलापयति,