SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५४ हैमलघुप्रक्रियाव्याकरणे ॥१८॥ रुहः पः ४।२।१४॥ रुहेणौँ पो वा स्यात् । रोपयति-रोहयति वा तरुम् । (लिया नोऽन्तः स्नेहद्रवे वा) धृतं विलीनयति विलाययति वा । દૂ ધાતુન નિ પ્રત્યય પરમાં રહેતા કૂ વિપે થાય છે. रोपयति, रोहयति वा तरुम् ४।२।१५ थी विलीनयति, विलाययति, ॥१९॥ लीङीलीनोर्वा ४।२।९॥ अनयोर्यपि खलबजे किति च आद्वा स्यात् । लीड, यथा न मने लोन नमा । म थातुने यप प्रत्यय ५२मा २ता खल, अचू , अल तमा ति Bd સિવાયનાં વિષયમાં આ વિકલ્પ થાય છે. ॥२०॥ लो लः ४।२।१६॥ लारूपस्य णौ स्नेहद्रवे गम्ये लोऽन्तो वा स्यात् । धृतं विलालयति विलापयति वा । स्नेहद्रव इति किम् । जटाम रालापयते । ઢા રૂપ ધાતુને ન પ્રત્યય પરમાં રહેતા સ્નેહદ્રવ અર્થ ગમ્યમાન હોતે છતે જૂ અને વિકલપ થાય છે. विलालयति, विलापयति,
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy