SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया । २५५ नेद्रवन ने न य त लापयते, नय १3 जय छे. ॥२१॥ पातेः ४२॥१७॥ णौ लोऽन्तः स्यात् । पालयति (धृगप्रीगोनः) धूनयति । प्रीणयति । પ ધાતુને જ પ્રત્યય પરમાં રહેતા જી અતે થાય છે. पालयति. ४।२।१७ थी धूत यति, प्रीणयति, ॥२२॥ वो विधूनने जः ४।२।१९।। वा इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पक्षणोपवाजयति । વા ધાતુને વિધૂનન અર્થમાં નિ પ્રત્યય પર છતાં જ અને ઉમેરાય છે. उपवाजयति. ॥२३॥ पोशाछासावेव्याहो यः ४।२२०।। एषां सप्तानां णौ योऽन्तः स्यात् । पाययति । पा, शो, छो, सा, व्ये, प्या, ३ मा सात थातुने जि પ્રત્યય પર છતા અતે ય આગમ થાય છે. पाययति. ॥२४॥ ● पिवः पीप्यू ४६१३३॥ ण्यन्तस्य पिबतेर्डे परे पीप्य स्यान्न च द्विः । अपीप्यत् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy