________________
णिगन्तप्रक्रिया ।
२५५
नेद्रवन ने न य त लापयते, नय १3 जय छे.
॥२१॥ पातेः ४२॥१७॥ णौ लोऽन्तः स्यात् । पालयति (धृगप्रीगोनः) धूनयति । प्रीणयति ।
પ ધાતુને જ પ્રત્યય પરમાં રહેતા જી અતે થાય છે. पालयति. ४।२।१७ थी धूत यति, प्रीणयति,
॥२२॥ वो विधूनने जः ४।२।१९।। वा इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पक्षणोपवाजयति ।
વા ધાતુને વિધૂનન અર્થમાં નિ પ્રત્યય પર છતાં જ અને ઉમેરાય છે. उपवाजयति.
॥२३॥ पोशाछासावेव्याहो यः ४।२२०।। एषां सप्तानां णौ योऽन्तः स्यात् । पाययति ।
पा, शो, छो, सा, व्ये, प्या, ३ मा सात थातुने जि પ્રત્યય પર છતા અતે ય આગમ થાય છે. पाययति.
॥२४॥ ● पिवः पीप्यू ४६१३३॥ ण्यन्तस्य पिबतेर्डे परे पीप्य स्यान्न च द्विः । अपीप्यत् ।