________________
णिगन्तप्रक्रिया । २५३
॥१५॥ जिघतेरिः ४।२।३८।। अस्य उपरे णौ इर्वा स्यात् । अजिघ्रिपत्-अजिघ्रपत् । (तिष्ठनित्यम् ) अतिष्ठिपत् ।
घ्रा घातुने ड्छे ५१मां ने मेवो णि प्रत्यय ५२मा રહેતા ૬ આદેશ વિક૯પે થાય છે. अजिधिपत, अजिध्रिपत.
॥१६॥ सिध्यतेरज्ञाने ४।२।११ । अज्ञानार्थस्य सिध्यतेणी स्वरस्यातू स्यातू । अनसाधयति । सिध्यति तत्वं निश्चिनोति तं प्रयुङ्क्ते सेधयति तपः साधुम् ।
અજ્ઞાન અથવાળા એવા સિધ ધાતુના સ્વરને ળિ પ્રત્યય પરમાં રહેતા ભા થાય છે. साधयति, विपे सेधयति.
॥१७॥ णावज्ञाने गमुः ४।४।२४॥ अज्ञानार्थयोरिणिकोर्गमुः स्यात् । गमयति ग्रामम् । अधिगमयति प्रियम् । ज्ञाने तु प्रत्याययति । .
અજ્ઞાન અર્થવાળા એવા ફૂડ અને રૂ ધાતુને ળિ પ્રત્યય. પરમાં રહેતા ગમ આદેશ થાય છે. गमयति, अधिगमयति प्रियम्. शान अ य तो प्रत्यायति..