SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया | ॥६॥ वा वेष्टचेष्टः ४८१ ६६ वेष्टि वेष्टने । चेष्टि चेष्टायाम् । अनयोर्ड परे णौ पूर्वस्याद्वा स्यात् । वेष्टमानं चेष्टमानं प्रायुङ्क्त अववेष्टत्अविवेष्टत् । अचचेष्टत - अचिचेष्टत । २४९ वेष्ट भने चेष्ट धातुनां स्वरनो ३. छे परमां એવા નિ પ્રત્યય લાગતા દ્વિ થયે છતે પૂર્વનાં સ્વરના વિકલ્પે અત્ થાય છે. अववेष्टत्, अविवेष्टत्. अचचेष्टत् अचिचेष्टत्' इत्याहि. ||७|| भ्राजभासभाषदीपपीडजीवमील कणरणवणभणश्रणह्वहेठलुटलपलपां नवा ४२३६ ॥ ॥ एषां सप्तदशानां ङपरे णावुपान्त्यस्य ह्रस्वो वा स्यात् । ह्रस्वे च पूर्वस्य सन्वद्भावो लघोर्दीर्घश्च । अविभ्रजत् अवनाजत् । अबीभसत् - अवभासत् । अदीदिपत्- अदिदीपत् । बर्तमानं प्रायुङ्क्त अवीवृवत् । ऋवर्णस्येति । ऋत्वे गुणाभावः । पक्षे लघोरुपान्त्यस्येति गुणे, अववर्तत् । स्वापयति । " भ्राज, भास, भाष, दीप, पीड, जीव, मील, कण, रण, चण, भणू, श्रण, हे, हेठ, लुद, कुप भने लप आसत्तर धातुनां ર૧રના ડ છે પરમાં જૈન એવા નિ પ્રત્યય પરમાં રહેતા હસ્ત્ર આદેશ વિકલ્પે થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy