________________
२४८
हेमलघुप्रक्रियाव्याकरणे
पू-पवित्र ४२ शासू-शासन ४२ ढौक्-ति ४२वी राज्-शाम આ આઠેય ધાતુ અનેક સ્વરથી સેટ તેથી બધા જ રૂપે મૂ પ્રમાણે ટીકામાં આપ્યા મુજબ આદિ અંગ દ્વારા જાણી લેવા. ॥४॥ घटादेईस्वो दीर्घस्तु वा त्रिणम्परे ४।२।२४॥
घटादीनां णौ हस्वः स्यात् जिणम्परे तु णौ वा दीर्घः । स्मरयति ४ ।
घटादि धातुमान। २१२ णि प्रत्यय ५२मा २खेता .५ थाय छे. बि भने गम् छे ५२मा रेने णि प्रत्यय ५२मा રહેતા તે વિકલ્પ દીર્ઘ થાય છે. स्मृ स्मार मन्या ५छी ह्रस्व तथा શિત્ ચાર કાળમાં મરથતિ ઈત્યાદિ ॥५॥ स्मृदत्वरप्रथम्रदस्तृस्पशेरः ४।१६५।। एषां उपरे णौ द्वित्वे पूर्वस्यातू असस्मरतू ।
स्मृ. ह, त्वर, प्रथ, म्रद्, स्तु भने स्पशू थातुमाने ड. छे. પરમાં જેને એ બિ પ્રચય ૫રમાં રહેતા દ્ધત્વ થયે છતે पूर्वनां मशन। अत् थाय छे. असृस्मृ + णि + अत् मा सत्रयी ऋ ने। अ असस्मृ + णि + अत् असस्मरत्