SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ गिन्तप्रक्रिया । २४७ द्वितीयलुर्य यो पुर्वी थी भ न ब विभवि . लघेर्दीिघोस्वरादेः थी ही णेरनिटि थी णि न हो५ अवीभवत् , ॥३॥ आमन्ताल्वारयेत्नावय ४।३।८५॥ एषु पञ्चसु णेरय् स्यात् । भावयामास ६ । भाव्यात ७ । भावयिता ८ । भावयते ४ । अबीभवत ५। पाचयति ४ । अषीपचत् ५। पाचयते ४ । अपीपचत ५ । कारयति ४ । अचीकरत् ५ । कारयते ४ । अचीकरत ५ । रावयति ४ । अरीरवत् ५। लावयति ४ । अलीललत ५ । पावयति ४ । अपीपवत् ५। शामयति ४ । अशशासत् ५। ढौकुछ गतौ । ढौकमानं प्रयुडूक्ते ढोकयति ४ । अडुढौकत ५ । शास्वृदितोवर्जनात हस्तनिषेधः । राजयति ४ । अरराजत ५ । स्मरन्तं प्रयुङ्क्ते । आम, अन्त, आलु, आय्य अने इत्नु ा पाय प्रत्यय પરમાં રહેતા ળિ ને જય થાય છે ५२।क्षा भू + णव भू + णि + णव भौ + गि + णव ३।४।४६ थी आम् तेथी. भावयामास ઈત્યાદિ પચ્ય પદ તથા આત્માને પદનાં રૂપ ટીકા મુજબ સમજવા. पच्-२५, कृ.-४२. रू-डिस! ४२वी. ल्-स
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy