SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४६ हैमलघुप्रक्रियाव्याकरणे भवन्त प्रयुक्ते भू + णिग् + ति नामिनाकलिहके थी वृद्धि भौ + णिग + ति कतर्य नद्यः शव भौ + णि + अ + ति गौतौताडेवाव थी भावयति, सतना-भवन्त प्रायुङक्त ३।४।५८ थी ड ४।२।३५ थी पात्य २१२ २५ णौ यत्कृत् कार्य तत्सर्व स्थानिवदयति આ ન્યાયથી માવિ નુ મવિ હૃસ્વ થયા પછી પણ भूभवि च्या पछी ॥२॥ असमानलोपे सन्वलघुनि उ. ४।१।६३ ।। नास्ति समानलोपो यत्र तस्मिन् उपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य स्यात् । यथा अवर्णान्तेजान्तस्थापवर्गे परे सनि पूर्वस्य ओरिः स्यात् । यथा च सनि पूर्षस्यात् इ: स्यात्तथात्रापि । ततो लघोर्दीऽस्वरादेरिति दीर्घ, णेरनिटीति णिलोपे, अबीभवत् ५। * જેમાં સમાન સ્વરનો લોપ થયે નથી તેવા ધાતુમાં ૩ છે પરમાં જેને એવા જ પ્રત્યય પર છતાં પૂર્વને સ્વરને લઘુ ધાતુ અક્ષર પરમાં રહેતા સનવત કાર્ય થાય છે. भूभवि च्या ५छी मा सूत्रथी सनवत् ४ाय तेथी । ... ओर्जान्तस्था सूत्रथी विभवि + ङ + तू
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy