________________
चुरादयः ।
२४५
कथ् ४ः कथयति grill६ ३५। ६शय ४जना स२॥ . ટીકામાં આપ્યા પ્રમાણે
॥८॥ युजादेर्नवा ३।४।१८ ॥ एभ्यो णिज् वा स्यात् । युजणू संपर्चने । योजयति योजति १० । सहणू मर्षणे । साहयति सहति १० ।
युज विगेरे धातुमाथी णिचू प्रत्यय विथे थाय छे. રૂપે ટીકામાં આપ્યા પ્રમાણે. से प्रमाणे चुराहि ग समाप्त थयो.
अथ णिगन्तप्रक्रिया । ॥१॥ प्रयोक्तृव्यापारे णिगू ३६४१२० ॥ कुर्वन्तं यः प्रयुक्ते तद्व्यापारे वाच्ये धातोणिगू वा स्यात् । गकार उभयपदार्थः । णकारो वृद्धयर्थः । भवन्तं प्रयुङके । नामिनोऽकलिहलेरिति वृद्धौ, भावयति ४ । भवन्तं प्रायुक्त । णिश्रीति ङागमे, उपान्त्यस्याऽसमानलोपीति इस्वे, णौ यत् कृतं कार्य तत्सर्व स्थानिवद् भवतीति न्यायात् , भू इति द्वित्वे हस्वत्वे भुभवि इति स्थिते ।
ક્રિયા કરનાર ને પ્રેરણ કરનાર એવી ક્રિયામાં વર્તમાન ધાતુથી બિન પ્રત્યય વિકલ્પ થાય છે. પ્રત્યયમાં 1 કાર ઉભયપદી માટે છે અને નું કારણ वृद्धि माटे छे.