________________
२४४
हैमलघुप्रक्रियाव्याकरणे
॥६॥ ऋदवर्णस्य ४।२।३७ ॥ उपान्त्यस्य ऋवर्णस्य उपरे णौ वा ऋ : स्यात् । अचीकतत्-अचिकीर्तत् ५ । गणणू सङ्ख्याने । गणयति ४ ।
ઉપન્ય 28 વર્ણને સુ છે પરમાં જેને એ જ પ્રત્યય પરમાં રહેતા હૃ થાય છે. कृत् + णि + इ + तू. अचकृत् + णि + इ + त् ४।३।८३ थी णि नो यो५ अचकृत् + अत् ४।१।६३ थी इ . सूत्रथा ऋ अचीकृतत् ४।४।११२ थी अचिकीर्तत् ४।११६४ थी ही थये। अचीकीतत, गणू- . गणयति.
॥७॥ ई च गणः ४.१८६७ । गणेईपरे णौ द्विस्वे पूर्वस्य ईरश्च स्याताम् । अजीगणव अजगणत् । कथणू वाक्यप्रवन्धे । कथयति । अत इत्यकारलोपेन समानलोपित्वान्न सन्वभावः । अचकथत् ५ ।
___ गण घातुने डूछे ५२मा २२ मे णि प्रत्यय ५२मा રહેતા દ્ધિત્વ થયે છતે પૂર્વના સ્વરને રૂ અને થાય છે. गण + णि + ङ + त् ४।३।८२ थी अन खो५ गहाज: थी जेरनिटि थी जि न ५ अजीगणतू , अजगणत्,