SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४४ हैमलघुप्रक्रियाव्याकरणे ॥६॥ ऋदवर्णस्य ४।२।३७ ॥ उपान्त्यस्य ऋवर्णस्य उपरे णौ वा ऋ : स्यात् । अचीकतत्-अचिकीर्तत् ५ । गणणू सङ्ख्याने । गणयति ४ । ઉપન્ય 28 વર્ણને સુ છે પરમાં જેને એ જ પ્રત્યય પરમાં રહેતા હૃ થાય છે. कृत् + णि + इ + तू. अचकृत् + णि + इ + त् ४।३।८३ थी णि नो यो५ अचकृत् + अत् ४।१।६३ थी इ . सूत्रथा ऋ अचीकृतत् ४।४।११२ थी अचिकीर्तत् ४।११६४ थी ही थये। अचीकीतत, गणू- . गणयति. ॥७॥ ई च गणः ४.१८६७ । गणेईपरे णौ द्विस्वे पूर्वस्य ईरश्च स्याताम् । अजीगणव अजगणत् । कथणू वाक्यप्रवन्धे । कथयति । अत इत्यकारलोपेन समानलोपित्वान्न सन्वभावः । अचकथत् ५ । ___ गण घातुने डूछे ५२मा २२ मे णि प्रत्यय ५२मा રહેતા દ્ધિત્વ થયે છતે પૂર્વના સ્વરને રૂ અને થાય છે. गण + णि + ङ + त् ४।३।८२ थी अन खो५ गहाज: थी जेरनिटि थी जि न ५ अजीगणतू , अजगणत्,
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy