SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रिया व्याकरणे २५० હ્રસ્વ અને સન્વદ્ કાર્ય કરવાથી अबिभ्रजत, अवभ्राजत् मे प्रमाणे टीम आध्या प्रमाणे वर्तमान प्रयुङ्कते अवीवृतत् ऋहवर्णस्य थी ऋ नहीं. ४।३।४ थी | थाय त्यारे अववर्तत् स्वप् नुं स्वापयति ગુણુ થશે ॥ ८ ॥ स्वपेर्यङे च ४१८०॥ ङ स्वपेङि ङे किति च सस्वरान्तस्था वृत् स्यात् । ततो द्वित्वे लवोरुपान्त्यस्येति गुणे ह्रस्वत्वे दीर्घे च असुषुपत् । स्वप धातुने यडू, ङ् मनं ठत् प्रत्यय परमा रहेता વરસહિત અન્તસ્થાનુ યવૃત થાય છે. ફ્રીત્વ થયે છતે જરૂ।૪ થી ગુણુ અને दीर्घ थवाथी असूषुण्त, || ९ || अर्तिरीब्लीडीनुयक्ष्माय्यातां पुः ४/४/२१ एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति । स्वरादेर्द्वितीय इति द्वित्वे, आर्पिपत् । रेपयति । क्नुयैङ् शब्दादनयोः । क्ष्मायैङ् विधूनने । ॠ, री, व्लो, ही, क्न्यु, क्ष्माय. ધાતુઓને ન લાગતાં વૂ આગમ થાય છે. ऋ गुणु अर्पयति स्वराद्रेद्वीतीय थी द्वित् थता आर्पिपत् તથા आ કારાત
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy