SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३६ हैं लघु प्रक्रिया व्याकरणे ||४|| गृहूणोऽपरेक्षायां दीर्घः ४|४|३४ ॥ ग्रहेो विहित इट् तस्य दीर्घः स्यात् न तु परोक्षायाम् । नवीति वृद्धिनिषेधे दीर्घस्य स्थानिवद्भावात् इट ईतीति सिचो लुक् । अग्रहीत अग्रहीष्टाम् अग्रहीषुः ४ । जग्राह जगृहतुः जगृहु: । जग्रहिथ ६ । गृह्णात् गृह्यास्ताम् गृह्यासुः ७ । ग्रहीता ग्रहीतारौ ८ । ग्रहीष्यति ९ । अग्रहीष्यत १० । गृह्णाते १ । गृहूणींत २ । गृहणीताम् ३ । अगृहणीत ५ । अग्रस्थेति वा ढत्वे अग्रहीम् अग्रहीध्वम् ५ | जगृहे जगृहिवे ६ । ग्रहीषीष्ट ग्रहीषीढवम् ध्वम् । पूश पवने દૂ ધાતુથી કહેવાયેલ ૬ પ્રત્યય પરીક્ષા સિવાયનાં . विषयभां दीर्घं थाय छे. अद्यतनी अग्रहोत अग्रहीष्यम्, परीक्षा जग्राह माशीः गृह्यात ग्रहिता त्याहि मन की प्रमाणे यथे. २१८१ थ अग्रहीढवम्, अग्रहीध्वम् प् पवित्र ४२ ||५|| प्वादेहस्वः ४ २ १०५ ।। : वादेः शित्यत्यादौ ह्रस्वः स्यात् । पुनाति ३ । अपाचीत् ५। पुपाव ६ । पूयात् ७ पविता ८ पुनीते ४ । अपविष्ट ५ । पुपुवे ६ । पविषीष्ट ७ । पविष्यते
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy