SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ क्रयादयः । २३७ ९ । अपविष्यत १० । एवं लूग्श छेदने । लनाति १० । लुनीते १० । घूरशू कम्पने । धुनाति १० धुनीते १० । स्टेग्श आच्छादने । प्वादित्वात् हुस्वे, स्तृणाति ४ अस्तारी ५ तस्तार ६ । स्तीर्यात् ७ । स्तरिता-स्तरीता ८ । स्तृणीते ४ । इसिजाशिषारिति वेटि, वृतो नवेति वा दीधे, अस्तरिष्ट । ऋवर्णादिति सिचः कित्त्वे, अस्तीष्ट ४ । वृश्शू वरणे । वृणाति ४ । अवारीत् ५ । ववार ६ । वृर्यात् ७ । वरिता-वरीता ८ । वृणीते ४ । अवरिष्टअवरीष्ट-अवृष्ट ५ । स्कृच्छ्रुतोऽकि इति गुणे, ववरे ६ । वरिपीष्ट-वृर्षीष्ट ७ । इत्युभयपदिनः । ज्यांश वयोहानौ । ज्याव्यधः कितीति वृति । પૂ વિગેરે ધાતુઓને સ્વર ત્યાદિ સિવાયનાં સિત પ્રત્યય. પરમાં રહેતા હૂવ થાય છે. पू+ना+ति ॥ भूत्रयी पुनाति युपाव, पूयात, पविता त्यात पू प्रमाणे १ ल भने ध न ३५॥ मनाव। स्तस्तृणाति या ३२॥ याय Aવ જાજરૂર થી ૬ વિકલ્પ બનાવવાનું છે. अस्तीष्ट ४।४।११६ थी ईद थाय ऋवर्णात थी બનાવવા
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy