SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ क्रयादयः । २३५ मीयात् ७ । माता ८ । प्रमीणीते ४ । अमास्त ५ । मिम्ये ६ । मासीष्ट ७ । ग्रहीशू उपादाने । ग्रहश्चेति वृति, गृह्णाति १ । गृह्णीयात् २ | गृह्णातु ३ । મિર્ અને મીશ્ર ધાતુથી ચપ પ્રત્યય પર હતા તથા खल, अच, अल् तथा तिङितू सिवायना प्रत्ययानां विषयमां आ थाय छे अमासीत् ४।४।८६ थी स् भागभ तथा इद परीक्षा ममौ मिम्यतुः इत्यादि माहीनां આ. ૫ નાં રૂપા ટીકા મુજબ સમજવાં महू ३ ४२५ ग्रहश्च भ्रस्जप्रच्छः थी यवृत् गृहणाति सप्तभी गुहणीयात् ५ यभी गृहणातु ॥३॥ व्यञ्जनाच्छना हेरानः ३२४८० ॥ व्यञ्जनात्परस्य श्रनायुक्तस्य हेरानः स्यात् । गृहाण ३ । अगृह्णात् ४ । व्य भनथी ५२मां रबेसा श्ना थी युक्त सेवा हि પ્રત્યયના જ્ઞાન થાય છે. गृहू + न + हि भा सूत्रथी गृहाण य अग्रहणात्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy