SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २.६ हैमलघुत्रक्रियाव्याकरणे ३-४-६४ थी अब अनेशत् अनशत् परीक्षा - ननाश. नश्यातू ॥८॥ नशो धुटि ४१४६१०९॥ नशः स्वरात्परो नोन्तः स्यात् धुडादौ । नंष्टा । पक्षे इटि नशिता ८ । नक्ष्यति-नशिष्यति ९ । लिपंच आलिङ्गने शिलष्यति ४ । घुडादि प्रत्यय ५२मा २ता न थातुन स्वरथी ५२ मन्ते न थाय छे. मश + ता, नन्श + ता, नंष्य शिडेऽनुस्वारः વેર છે તેથી બે બે રૂપે થશે પક્ષે શિતા ઈત્યાદિ श्लिष थातु तिमन ४२ लिख्याति त्या ॥९॥ श्लिषः ३१४॥५६॥ श्लिषोऽनिटोऽद्यतन्यां सक्. स्यात् न त्वजीवाश्लेखे । आपिलक्षत् ४ । अजीवाश्लेषे तु आश्लिषजतु काष्ठम् ५ । शिश्लेष ६ । श्लिष्यात ७ । श्लेष्टा ८ । असून् क्षेपणे । अस्यति ४ । शास्त्यसू इत्यङि, श्वयत्यम् इत्यास्थादेशे, आस्थत् ५ । आस ६ । अस्यात् ७ । असिता ८। शमू दमू च उपशमे २ । तमूच् काभायाम् ३ । श्रमूचु खेदतपसोः ४ । भ्रमूचू अनवस्थाने ५ । क्षमौजू सहने ६ । मदेचू हणे ७ । इति शमसप्तकम् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy