________________
दिनादयः । ५ अतासीत् मने अतीत् श्व ता, त्रप्ता, तर्षिता, हप्-भुश यदु हपू ५९ वटे छे तेथी तृप् प्रमाणे ४ थशे. लुभ-शाम ४२थे। क्षुभू-मास पासवान ३॥ १२ ॥ छे.
॥६॥ नशः शः २।३।७८॥ अदुरुपसर्गान्तःस्थादादे परस्य शान्तस्य नशेणत्वं स्यात् । प्रणश्यति । शान्तस्येति किम् । प्रनष्ट इत्यादौ शस्य पत्वे. न भवति ।
दुर् ५ 8५ मा अन्तर मा सार, ए ऋथी ५२ शून्तवा मेवा नश् न न न ण याय. प्र + नशू + य + ति न् नो ण् प्रणश्यति । શાન્ત ટૂ અન્તવાળે કેમ કહ્યો છે? प्रनष्ट त्याहिमा शून न्यारे षु थयो य त्यारे न न ण् यतो नथी.
॥७॥ नशेनॆश्वाऽडि ४।३।१०२॥ नशेरकि नेश वा स्यात् । अनेशत्-अनशत् ५ । ननाश ६ । नश्यातू ७ ।
नशू थातुनअङ प्रत्यय ५२मा २डेता नेशू याय 2.