________________
हैमलघु प्रक्रिया व्याकरणे
२०४
भिद - स्नेहवाजा थवु.
||५|| मिदः श्ये ४/३/५ | मिदेरुपान्त्यस्य श्ये गुणः स्यात् । मेद्यति ४ अभिदत् ५ । क्षुधं बुभुक्षायाम् । क्षुध्यति १० । शुधंच् शौचे शुद्धपति १० । क्रुधंच कोपे । क्रुध्यति १० । तृपौचू प्रीतौ । तृप्यति ४ । स्पृशमृशेति सिजूविकल्पे, स्पृशादिसृपो वेत्यद्विकल्पे त्र इति जाते वृद्धौ च अत्राप्सीत् । पक्षे अतासीत् । पक्षे औदित्वादिटि, अतर्पीत् । पक्षेऽङि अतृपत् ५ । तर्ष ६ । तृप्यात् ७। त्रप्ता - तप्त तर्पिता ८ त्रप्स्यति - तपस्यति - तर्पिष्यति ९ । पौच हर्षमोहनयोः । दृष्यति १० । लुभचू गार्द्धये । लुभ्यति १० । क्षुभच् संचलने । क्षुभ्यति १० । नशौचू अदर्शने ।
GE
મિર્ ધાતુનાં ઉપાન્ત્યના શ્ય પ્રત્યય લાગતા ગુણ થાય છે. मेद्यति इत्यादि यार गणनां ३यो बुवा.
आमदत त्याहि.
क्षुधं भुख सागवी शुघ् शुद्ध ४२५ कुघु मोध ४२वे. अधा ३यो सरया ४ छे नृपतृस्तथ पेट छे ४-४-३८ थी
अडू प्रत्यय अतृप्त ४-४-११२ थी विठल्ये
- उमेशय छे तेथी अत्रप् + सीत वृद्धि अत्राप्सीत