SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ અસત્વ આલેષ અર્થમાં વર્તમામ અગિઢ રોલિષ ધાતુથી અદ્યતનીનાં પ્રત્યય લાગતા જ લાગે છે. अनी - आश्लिषत, शिलेष, परीक्षा माशी: - श्लिष्यात असू - धातु अस्यति त्याहि यार मां सरण छ... शास्त्यस्...यी अङ् श्वयत्यसू...थी आस्थत પરક્ષા કાર બાકીના ટીકા પ્રમાણે शम् धातु शांत ४२७ - द्रम् थातु शांत य तम् - Rial रामवी - श्रम् मे ४२३॥ भ्रम् - सम. क्षम् - क्षमा ४२वी - मद् - ' यो. ॥१०॥ शमसप्तकस्य श्ये ४१११११॥ - श्ये दीर्घः स्यात् । शाम्यति । ४ अशमतू ५ । शमिता ८ । क्षाम्यति ४ । औदित्वात् क्षभिता-क्षन्ता ८ । क्षमिष्यति-क्षस्यति ९ । मुहौच वैचित्ये । मुद्यति । इंडिकल्पे मुहद्रुहस्नुहस्निहो वेति घत्व ढत्वाभ्यांच मोढा-मोग्धा मोहिता ८ । मोक्ष्यति-मोहिष्यति ९ । दुहीच जिघांसायाम् । ध्रोक्ष्यति-द्रोहिष्यति । ष्णिहोचू प्रीतौ । स्नग्धा स्नेढास्नेहिता ८ । इति परस्मैपदिनः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy