SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ . जुहोत्यादयः । १८९ ३ । अपिपः अपिपृताम् अपिपरुः । अपिपः ४ । अपार्षीत अपाष्टम् ५ । पपार पप्रतुः पनुः ६ । प्रियात् ७ । पर्ता ८ । हनृत इतीडागमे, परिष्यति ९ । अपरिष्यत् १० । पृ इति सेटू । दीर्घान्तोऽयमिति केचित्तत्र ।।.. पृ, ऋ, भृ. मा, हा धातुमाने शित् प्रत्यय ५२मा રહેતા દ્વિવથચે છતે પૂર્વના રવરને શું થાય છે. पृ + पृ + तिव् पिY + ति गुण पिपर्ति पिपृ + अति इवर्णादे...थी पिप्रति भा: पृ + यात् ४।३।११०थी रि कवि-परिष्यति, हनृतः स्यस्यथी ईद છુ પણ કેટલાકના મતે છે. નીચેના સૂત્રમાં ॥९॥ ओष्ठयादुर् ४।४।११७॥ धातोरोष्ठयात्परस्य ऋतः कित्युर स्यात् । भ्वादेर्नामिन इति दार्धे, पिपूर्तः पिपूरति १ । पिपूर्यात् २ । पिपतु - पिपूर्तात ३ । अपिपः ४ । अपारीत अपारिष्टाम् ५ । पपार । ધાતુનાં ઓષ્ઠય વ્યંજનથી પરમાં રહેલા ને તિ કિત પ્રત્યય ઘરમાં રહેતા 7 થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy