SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८८ हैमलघुप्रक्रियाच्या करणे ઔ ધાતુથી વ્યંજનાદિ અનિતશિત પ્રત્યય પરમાં રહેતા ૬ વિષે થાય છે. विभितः, बिभीतः छत्याहि बिभी + अन्ति अन्तोनो लुक् भने घोडनेक स्वस्थथी बिभ्यति अद्यतनी ४।३।४४थी वृद्धि अभैषीत् ३|४|५०थी बिभयाउचकार पक्षे विभाय -व - भेना लवि - भेष्यति इत्याहि ड्री - शरभावु ह्री + ह्री + ति स्वःथी हि ही + ति - जि हो + ति गुलु जिह्रेति जी + अति अन्त । लुक् २।१।५२थी इय अद्यतनी - अद्वैषीत् भी ही भृ... थी जिह्याञ्चाकार બાકીનાં રૂપે। ટીકા પ્રમાણે पृ धातु पान ४२वु ॥ ८ ॥ पृमृमाहाङामिः ४|११५८ ॥ एषां पञ्चानां शिति द्वित्वे पूर्वस्य इः स्यात्ततो गुणे, पिपर्ति पिपृतः पिप्रति १ । पिपृयात् २ | पिपतु - पिष्टतात्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy