SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९० . हेमलघुप्रक्रियाव्याकरणे पिपृ + तस् विपुर + तस भ्वादेनमिता थी पिपुरति - प्रिपूर्यात् अबतनी - अपारीत् परीक्षा - पपार ॥१०॥ ऋ शदपः ४।५।२० ॥ एषां परोक्षायामा स्यात् । पातुः पक्षे स्कृच्छृतोऽकि परोक्षायामिति गुणे, पपरतुः पा:-पपरुः । थवि स्क्रस्ब्रितीटि, पपरिथ पपरिव ६ । पूर्यात् ७ । परिता-परीता ८ । परिष्यति-परीष्यति ९ । अपरिष्यत्-अपरीष्यत् १० । कंक् गतौ । द्वित्वे तु पृभृ इति पूर्वस्य इत्वे, पूर्वस्याऽस्वे स्वरे खोरियुवितीयादेशे, नामिन इति गुणे च इयतिः इयतः इयरति १ । इयूयात् २ । इयतु-इवात् इयहिइसवात् इयराणि ३ । पेयः । ऐयुताम्-देयः । ऐयरम् , , gને પરોક્ષાનાં પ્રત્યય લાગ્યા હોય ત્યારે દીર્ધા અને વિક૯પે ઋ થાય છે. पृ + अतुस पृ पृ पY + अतुस ईवर्णादे...पप्रतुः ४।३।८थी न्यारे गुण थाय त्यारे पपरतुः
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy