SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७० हैमलघुप्रक्रियाव्याकरणे અવતની અને ક્રિયાતિપત્તિમાં શુક્ર ધાતુને ગી આદેશ વિકલ્પ થાય છે. अधि + गी + स + त अध्यगोष्ट, भी माहेश ननावे त्यारे अध्यष्ट, त्याहि. ॥५२॥ गाः परोक्षायाम् ४।४।२६।। इङः परोक्षाविषये गाः स्यात् अधिजगे ६ । अध्येषीष्ट अध्येता ८। अध्येष्यते ९ । अध्यगीष्यत अध्यैष्यत १० । शीडक स्वप्रे । ( शीड. ए शिति) शेते शयाते । इक पातुन। परीक्षा विषयमi n आदेश याय छे. अधि गागा + ह अधिगगा + ए अधिजगा + ए ४-३-९४ थी अघित्रगे अध्येबीष्ट ४-३-१ थी गुए थय छे. शीक, धातु सु शी + ते ४।३।१०४ थी शेते शयात ॥५३॥ शीडोग्त् ४।२।११५।। शीङः परस्याऽऽत्मनेपदस्थस्याऽन्तोरत् स्यात् । शेरते ११ शयीत २ । शेताम् शयाताम् शेरताम् ३ । अशेत .४ । अशयिष्ट ५ । शिश्ये ६ । शयिषीष्ट ७ शयिता:८ ॥ शयिष्यते ९ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy