SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अदादय आत्मनेपदिनः । १७१ अशयिष्यत १० । पुङवैत् प्राणिगर्भविमोचने । सूते १ । धातोरिवर्णावर्णस्येतिउवादेशे सुवीत २ । सूतोम् विच्छितोऽ कित्त्वाद्गुणे प्राप्ते (मृते पञ्चम्यां गुणो न स्यात् ) सुवै ३ । अस्त ४ । औदित्वादिडविकल्पः । असविष्ट अस विषाताम् असविषत । असोष्ट असोषाताम् असोषु: ५ । सुषुवे सुषुविषे ६ । सोषीष्ट सविषीष्ट ७ । सोता-सविता ८ । सोष्यते-सविष्यते ९। असोज्यत-असविष्यत १० । इत्यादि ईडिङ स्तुती । ईट्टे ईडाते ईडते । શીડ, ધાતુથી પરમાં રહેલા આત્મને પદનાં વિષયવાળા. अन्त नात थाय छे. Al + अन्ते ४-२-११५ शेरते, શીનાં બાકીના બધાજ રૂપે ટીકા પ્રમાણે - જન્મ આપો. पत-सूते, सु + इत २-१-५० थी सुवीत ५.यभी- सु + ऐ ४-३-५३ थी गुण थाय नही, અવતની રે રર વાળ ધાતુ હવથી ફુટ વિકલ્પ असविष्ट, असोष्ट विगेरे वृत्ति प्रमाणे. सुषुवे, आशी: सोषीष्ट, सविषीष्ट . श्व साता, सविता fruils ३५ो.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy