SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १६९ પરમાં રહેલા અલૂ ધાતુનાં સને ચ કારાદિ અને સ્વરાદિ પ્રત્યય પરમાં રહેતા વ થાય છે. 'प्रादुस + स्यात् प्रादुस्स्यात् प्रादुष्यात्, શિરૂ વ્યંજનનું વ્યવધાન હોતે છતે પણ થાય છે. એ પ્રમાણે અદાદિ માં પરમપદ પૂર્ણ થયે इति अदादयः परस्मैपदिनः अदादय आत्मनेपदिनः । इङ्ककू अध्ययने । डकार आत्मनेपदार्थः । अधिपूर्वश्चायम । अधीते । धातोरिवर्णेतीयादेशे अधीयाते अधीयते । अधीषे १ । अधीयीत अधीयीयाताम् २ । अधीताम् अधीयाताम् ३ । अध्येत इयादेशे वृद्धौ च अध्ययाताम अध्येयत ४ । ईङकू धातु लागुवु अर्थभां ३° ४।२ आत्मनेयह भाटे छे. अभि उपसर्ग पूर्व ४ अघी २-१-५० थी अघीयाते माडीनां टीम प्रमाणे ॥५१॥ वाद्यतनीक्रियातिपत्त्योग ४|४|२८|| अनयोः परयोरिडो. गीङ् वा स्यात् । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्येष्ट अध्येषाताम् अध्येत ५०
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy