________________
अदादय परस्मैपदिनः ।
१६९
પરમાં રહેલા અલૂ ધાતુનાં સને ચ કારાદિ અને સ્વરાદિ પ્રત્યય પરમાં રહેતા વ થાય છે.
'प्रादुस + स्यात् प्रादुस्स्यात्
प्रादुष्यात्,
શિરૂ વ્યંજનનું વ્યવધાન હોતે છતે પણ થાય છે. એ પ્રમાણે અદાદિ માં પરમપદ પૂર્ણ થયે
इति अदादयः परस्मैपदिनः अदादय आत्मनेपदिनः ।
इङ्ककू अध्ययने । डकार आत्मनेपदार्थः । अधिपूर्वश्चायम । अधीते । धातोरिवर्णेतीयादेशे अधीयाते अधीयते । अधीषे १ । अधीयीत अधीयीयाताम् २ । अधीताम् अधीयाताम् ३ । अध्येत इयादेशे वृद्धौ च अध्ययाताम अध्येयत ४ ।
ईङकू धातु लागुवु अर्थभां
३° ४।२ आत्मनेयह भाटे छे. अभि उपसर्ग पूर्व ४ अघी २-१-५० थी अघीयाते माडीनां टीम प्रमाणे
॥५१॥ वाद्यतनीक्रियातिपत्त्योग ४|४|२८||
अनयोः परयोरिडो. गीङ् वा स्यात् । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्येष्ट अध्येषाताम् अध्येत ५०