SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ हैमलघुप्रक्रियाव्याकरणे સાદિ પ્રત્યય પરમાં રહેતા નાં ર ને લુફ થાય છે. અને પરમાં રહેતા ૩ ને દૂ થાય છે. अस + सि ॥ सूत्रधी असि, ५.यमी ४-२-८४ थी अम् न। एधि. मतनी ४-३-६५ थी ईद भागम ४-४-३० था वृद्धि आसीत् विगरे । प्रमाणे. ॥४९॥ अस्ति युवो वचावशिति ४।४।१।। अस्तिब्रुवोर्यथासङ्ख भूवचौ स्याताम अति विषये । अभूत् ५ । बभूव ६ । इत्यादि प्रावत । અશિત્ પ્રત્યયનાં વિષયમાં અણુ અને ઝૂ ધાતુને અનુક્રમે भू भने वच थाय छे . सतनी .. अभून त्यादि. ५२।क्षा बभूव माहीi ५७तानी रेभ स२५ . ॥५०॥ प्रादुरुपसर्गात्स्व रेऽन्तेः २।३ ५८!! प्रादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात्परस्यास्तेः सकारस्य यादौ स्वरादौ च प्रत्यये षः स्यात् प्रादुष्प्यात निष्यात् प्रादुष्षन्ति निषन्ति । शिडनान्तरेऽपि । निषन्ति । " प्रादुर थी ५९मा २७ नामि अन्तरयाक ful
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy