________________
अदादय परस्मैपदिनः ।
१६७
वष + धि वड + धि वढ + धि वढ + धि उडि.
यस्तन - अवद, अवड, ४-३-७८ थी दिव ने यो५ अवशू २-१-८७ थी अवष् विशमेवा, धुटरतृतीय अवद, अवड, स्वरादेस्तासु थी वृद्धि औष्टाम् विगैरे मधती - ४-३-३७ थी विथे वृद्धि अवाशीत्, परीक्षा - उवाश, अस धातु । यवु अस्ति.
॥४७॥ भाऽस्त्यो क् ४।२।९०।। नवास्तवातः शित्यविति लुक स्यात् । स्तः सन्ति ।
અવિત શિત્ પ્રત્યય પરમાં રહેલા રન અને ચણ ધાતુનાં अ न ५ याय छे. अम + तस् अ ना ४ स्तः, सन्ति,
॥४८॥ अस्तेः सिहस्त्वेति ४।३।७३।। अस्तेः सस्य लुक स्यात्सादौ प्रत्यये एति च सस्य हः स्यात् । असि स्थः स्थ । अस्मि स्वः स्मः १ । स्यात् स्थाताम् स्यु २१ अस्तु -स्तात् साम् सन्तु । शासम् इति, एधिस्तात् स्तम् स्त । अमानि असावः असाम ३ । सः सिजस्तेरितीदागमे एत्यस्तरिति वृद्धौ च आसीत् आस्ताम् आसन् । आसी: आस्तम् आस्त । आसम् आस्व आस्म ४ ।