________________
हैमलघुप्रक्रियाव्याकरणे
॥४६॥ वशेग्यङि ४।१।८३॥ वशेः सस्वरान्तस्था अयडि किति वृत्स्यात । उष्टः उशन्ति । वक्षि उष्टः उष्ट । वश्मि उश्वः उमः १ । उझ्यात २ । वष्टु-उष्टात उष्टाम् उशन्तु । उडि-उष्टात उष्टम् उष्ट । वशानि वशाव वशाम ३ अवट-ड रवृति स्वरादेस्तास्विति वृद्धौ, औष्टाम् औशन् । अवट- औष्टाम्
औश्व औश्म ४ । व्यज्जनादेवोपान्त्यस्यात इति वृद्धविकल्पे, अवाशीत्-अवशीत् अवाशिष्टाम्-अवशिष्टाम् ५। द्वित्वे यजादिवश इति वृति. वृद्धौ उवाश । वशेरयति इति वृत्ति, द्वित्वे च ऊशतुः ऊशुः । उवशिथ उशथुः ऊश। उवाश-उवशं ऊशिव ऊशिम ६ । उश्यात उदयास्ताम् ७ । वशिता ८ । वशिष्यति ९ । अवशिष्यत १० । असक् अवि । अस्ति ।
___ वश धातुने गङ् सिवायन त त् प्रत्यय ५२मा રહેતા સ્વર સહિત અન્તસ્થાનું યવૃત થાય છે. वर् + तस् 8५२ प्रमाणे वष + तस ४-१-८३ थी
उष्टः ,
वशू + सि वष +सि, वक +सि वक + षि নধি ५भी उड्डू - ४-२-८३ थी वश + घि