________________
१६०
हैमलघु प्रक्रिया व्याकरणे.
अमार्क्ष्यत् २० । विदक् ज्ञाने । वेत्ति वित्तः विदन्ति t वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः ।
મૂલૢ ધાતુનાં ઋની સ્વરાદિ પ્રત્યય પરમાં રહેતા વિ વૃદ્ધિ થાય છે.
वृद्धि थाय त्यारे मार्जन्ति विट्ये भृजन्ति ने. मार्ज + स मार्क+सि मर्ध्नि
ટીકામાં આપ્યા પ્રમાણે જ રૂપા થાય, मृड्डि + भृज + हि डुधुटे। डेधि थी सृज
यजसृज भृज थी भूष् +धित वर्ग... .. मड् + दि, मृड्डि - अमार्ट - अमार्ड विराम वा लागे. વસ્તુની વિગેરેમા વિકલ્પે હૈં લાગવાથી મળ્યે રૂપા થશે. fir- mag.
विंद + ति ४ | ३ | ४ थी वेद + ति अघेाषेप्रथमेाऽशिटः थी वेत्ति
॥३७॥ ||३७||
तिवां वः परस्मै ४ । २ । ११७॥
वेत्तेः परेषां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः । वे विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विद्म १ । विद्यात् विद्याताम् विधुः २ । विद् + ति ४-३ - ४ थी वेद + ति अघोषे प्रथमोऽशिरः थी वेत्ति
વિદ્ ધાતુથી તિવ વિગેરે પ્રત્યયાને સ્થાને નવ વિગેરે નવ પ્રત્યયેા અનુક્રમે થાય છે.