________________
अदादय परस्मैपदिनः ।
विक्ष्ये, वेद विदतुः विदुः त्यादि. વિદ્યાત્ ઈત્યાદિ સપ્તમી.
||३०|| पञ्चम्याः कृगू ३।४।५२॥ वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यातू , आमन्तांच पश्चम्यन्तः कुगनुप्रयुज्यते । विदांकरोतु । पक्षे वेत्तुः-वित्तातू बित्ताम् विदन्तु । हुधुटो । हेधिरिति, विद्धि-बित्तात् वित्तम् वित्त । बेदानि वेदाव वेदाम ३ । व्यञ्जनादेरिति दिवलुपि, अवेत् अवित्ताम् । सिज्विदो भुव इत्युसि, अविदुः । सेः रद्धां च रुवा इति सेलु पि, दस्य रुत्वे । अवेः अवित्तम् अविनं अवेदम् अविध्ध अविद्म ४ । अवेदीतू अवेदिष्टाम् अवेदिषुः५।
નિત ધાતુથી પમાં રહેલા પંચમી વિભક્તિના સ્થાને
वे किदाम् विये थाय छे. आम् अन्तथी ५२ तर कृ धातुन ३॥ डाय छे.
विदांकरोतु त्याल. . विद + हि हु धुटोजेवि विEि अवेद ४-३-७९ सिच न बो५ अने द् न द वि थता अवेः अवेत्, अवेद, अवेदीत्, अवेदिष्टाम्, अवेदिषुः,