________________
अदादय परस्मैपदिनः ।
-व-वक्ता टीअमां खाच्या प्रमाणे ४२वा.
मृज् धातु ४-३ ४ थी गु
१५९
||३५|| मृजोऽस्य वृद्धिः ४|३|४२ ॥ કાશદા मृजेर्गुणे सत्यकारस्य वृद्धि: स्यात् । यजसृजेति षत्वे,
माष्टि मृष्टः ।
મૃગ ધ તુના ગુણ થયે છતે ૬ ની વૃદ્ધિ થાય છે. सृज+ति मर्ज + ति मार्ज + ति यज सृज... थी माप + ति तवर्गश्व... थी माष्टि,
॥ ३६ ॥ ऋतः स्वरे वा ४ | ३ | ४३
॥
मृजेर्ऋतः स्वगदौ प्रत्यये बृद्धिर्वा मृजन्ति । षढोः कः सीती कत्वे,
स्यात् । मार्जन्तिमाथि मृष्ठः मृष्ठ । मार्डम मृज्वः मृज्म: १ । मृज्यात् २ । माटुसृष्टात् मृष्टाम् मृजन्तु - मार्जन्तु । दुधुटो हेर्धिरिति, मृडि मृष्टात मृष्टम् मृष्ट | मार्जानि माजव मार्जाम ३ । अमार्ट - अमाई अमृष्टाम् अमृजन् - अमार्जन् । अमाअमाई अमृष्टम् अमृष्ट | अमाम् अमृज्य अमृज्म ४ । औदित्वादिडिकल्पे, अमार्जीत् अमार्क्षीत् ५ । ममार्ज ममाजंतु:- ममृजतुः ममाजु : ममृजुः । ममाथि ६ । मृज्यात् ७ । मार्जिता - माटी ८ मार्जिष्यति - माक्ष्यति ९ । अमार्जिष्यत्
-