________________
१५८
हैमलघुप्रक्रियाव्याकरणे वक्तु-वक्तात वक्ताम् वचन्तु । वग्धि ३ । अबक-अअगू अवक्ताम् अवचनू । अबक अबग अबक्तम् अबक्त । अवचम् अवच्च अवच्म ४ । शास्त्यसूबक्तीत्यङि, श्वयत्यसूवचेति वोचादेशे, अवोचत् अवोचताम् अबोचन ५ । द्वित्वानन्तर यजादिवशवच इति यवृतिद्वित्वे, उवाच । यजादिवचेरिति वृति द्वित्वे, ऊचतुः ऊचुः उपचिथ-उवक्थ ६। उच्यात् ७ । वक्ता ८ । वक्ष्यति ९ । अवक्ष्यत् १० । मृजौक् शुद्धो। लघोरुपान्त्यस्येति गुणे।
शास्, अस, वच अन व्या घातुने अद्यतनीमा अडू', પ્રત્યય થાય છે.
अ+शाप्त+अड+त्, ४-४-११८ थी शिष्+अ+त् अशिषत् परीक्षा विशेरे ३५॥ वृत्ति प्रमाणे gai. वच्. मास. वच+ति वक्ति, अन्ति प्रत्यय ५२मा २खेता वच् न। प्रायः प्रयोग यता नयी. वच+सि चजः कगम् वक्+सि वक्+षि वनि, वक्थः, वक्थ, सप्तमी वच्यात्, ટી પ્રમાણે રૂપ જોઈ લેવા સરળ છે. मधतनी-अ+वच मा सत्रथा अङ् वयत्यसू... सूत्रथा वाच अवोचत्, ५२।क्षा -उबाच, ईज्ञजादि वचेः किप्त ऊचठः,