________________
अनुाय परस्मैपदिनः ।
१५७.
શાસ ધાતુનાં ત્રાસ ના અર્′′ તેમજ વ્યંજનાદિ કિંતુ હિતુ પ્રત્યય પરમાં રહેતા ફ્લૂ થાય છે.
शास+तस् ४-३-२० थी डित् २-३-१५ थी चू तवर्गश्च वर्गः थी शिष्टः
शास+अन्ति नू ना बाप शासति, બાકીનાં રૂપે ટીકા પ્રમાણે.
॥३३॥ शासऽस्रहनः शाभ्येधिजहि ४ । २८४|| एषां त्रयाणां हूम्यन्तानां यथासङ्खयं शाध्येधिजहयः स्युः । शाधि - शिष्टात् शिष्टम् शिष्ट शासानि शासाम ३ । अशात् अशिष्टाम् अशासुः अशाः - अशात् अशिष्टम् अशिष्ट अशासम् अशिष्म ४ ।
રાામ સ અને હુન્ ધાતુને હિ પ્રત્યય પરમાં રહેતા. अनुभे शाधि, एधि ने जहि थाय छे.
शास+हि या सूत्र थी शाधि,
अशात् उयस्तनी ४-३-७८ थी सिनेो बोप
||३४|| शास्त्यसूवक्तिख्यातेरडू. ३|४|६० ॥
एभ्यश्चतुभ्यो॑ ऽद्यतन्यामङ स्यात् । अशिषत् अशिषताम् अशिषन् ५ । शशास शशासतुः ६ । शिष्यात् ७ | शासिता ८ । शासिष्यति ९ । अशा सिष्यत् १० | वचकू भाषणे । वक्ति वक्तः । अन्तिपरस्य वचेः प्रायोsप्रयोगः 1. वक्षि वक्थः वक्थ । वच्मि वच्चः वच्मः १ | वच्यात् २ |